E 419-6 Mṛtyuñjayastotra

Manuscript culture infobox

Filmed in: E 419/6
Title: Mṛtyuñjayastotra
Dimensions: 15.3 x 9 cm x 9 folios
Material: thyāsaphu
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:

Reel No. E 419-6

Inventory No. 44268

Title Mṛtyuñjayastotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper (thyāsaphu)

State complete

Size 15.3 x 9 cm

Binding Hole(s) none

Folios 18 pages

Lines per Folio 6

Foliation none

Place of Deposit Gayatri

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya nama ||   ||
oṃ namo śrīmṛtyuṃjayāya namaḥ ||   ||

kailāsasyottare bhṛṅge suddhasphaṭikasaṃnibhe ||
tamoguṇavihi(!)ne tu jarāmṛtyuvivarjita(!) || 1 ||
sarvārthasaṃpadādhāre sarva(jñ)ānakṛtālaya(!) ||
anantagrahalokānāṃ padmayoni[ḥ] prajāpatiḥ ||   ||
kṛtāñjalipuṭo bhu(!)tvā sukhāsīnaṃ śadāsiva[m] || 2 ||
papraccha praṇato brahmā jānubhyāṃm avaniṃgataḥ ||
kenopāyena devesa⟨ś⟩ cirāyur lomaso bhavet⟨aḥ⟩ || 3 ||
tan me bru(!)hi mahādeva lokānāṃ hitakāmyayā ||
hitakāraṇa lokānāṃ trailokye sacarācare || 4 || (pp. 1.1–2.3 = exp. 3)

End

idaṃ rahasyaṃ paramaṃ devasya haṃsayogina[ḥ] ||
du[ḥ]khapranāsanaṃ punyaṃ sarvārī(!)ṣṭavināsanaṃ || 45 ||
sukha[ṃ] pravardhayen nityaṃ sarvaduṣkṛtanāsanaṃ ||
sarvapāpavinirmuktaṃ(!) sivaloka(!) mahīyate || 46 ||
satavarṣa[ṃ] sa jīvan tu putrapautrapratiṣṭhita[ḥ] ||
uttamot[t]amavipra[ḥ] syā(d u)ttama[ḥ] puruṣa[ḥ] śubha[ḥ] || 47 ||
mṛtyuṃjayena japtena cirakālaṃ sa ji(!)vati
saptajanmakṛtaṃ(!) pāpaṃ(!) mucyate nāna(!) saṃsayaḥ || 48 || (pp. 16.6–18.2 = exp. 11t–12t)

Colophon

iti śrīpārameśvarataṃtre caturāsītisāhaśre mṛtyūñjayastotram saṃmpūrṇam śubham ||   ||   || (p. 18.2–4 = exp. 12t)

Microfilm Details

Reel No. E 419/6

Date of Filming 12-12-1977

Exposures 14

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 18-11-2013