E 419-6 Mṛtyuñjayastotra
Manuscript culture infobox
Filmed in: E 419/6
Title: Mṛtyuñjayastotra
Dimensions: 15.3 x 9 cm x 9 folios
Material: thyāsaphu
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:
Reel No. E 419-6
Inventory No. 44268
Title Mṛtyuñjayastotra
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper (thyāsaphu)
State complete
Size 15.3 x 9 cm
Binding Hole(s) none
Folios 18 pages
Lines per Folio 6
Foliation none
Place of Deposit Gayatri
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya nama || ||
oṃ namo śrīmṛtyuṃjayāya namaḥ || ||
kailāsasyottare bhṛṅge suddhasphaṭikasaṃnibhe ||
tamoguṇavihi(!)ne tu jarāmṛtyuvivarjita(!) || 1 ||
sarvārthasaṃpadādhāre sarva(jñ)ānakṛtālaya(!) ||
anantagrahalokānāṃ padmayoni[ḥ] prajāpatiḥ || ||
kṛtāñjalipuṭo bhu(!)tvā sukhāsīnaṃ śadāsiva[m] || 2 ||
papraccha praṇato brahmā jānubhyāṃm avaniṃgataḥ ||
kenopāyena devesa⟨ś⟩ cirāyur lomaso bhavet⟨aḥ⟩ || 3 ||
tan me bru(!)hi mahādeva lokānāṃ hitakāmyayā ||
hitakāraṇa lokānāṃ trailokye sacarācare || 4 ||
(pp. 1.1–2.3 = exp. 3)
End
idaṃ rahasyaṃ paramaṃ devasya haṃsayogina[ḥ] ||
du[ḥ]khapranāsanaṃ punyaṃ sarvārī(!)ṣṭavināsanaṃ || 45 ||
sukha[ṃ] pravardhayen nityaṃ sarvaduṣkṛtanāsanaṃ ||
sarvapāpavinirmuktaṃ(!) sivaloka(!) mahīyate || 46 ||
satavarṣa[ṃ] sa jīvan tu putrapautrapratiṣṭhita[ḥ] ||
uttamot[t]amavipra[ḥ] syā(d u)ttama[ḥ] puruṣa[ḥ] śubha[ḥ] || 47 ||
mṛtyuṃjayena japtena cirakālaṃ sa ji(!)vati
saptajanmakṛtaṃ(!) pāpaṃ(!) mucyate nāna(!) saṃsayaḥ || 48 ||
(pp. 16.6–18.2 = exp. 11t–12t)
Colophon
iti śrīpārameśvarataṃtre caturāsītisāhaśre mṛtyūñjayastotram saṃmpūrṇam śubham || || || (p. 18.2–4 = exp. 12t)
Microfilm Details
Reel No. E 419/6
Date of Filming 12-12-1977
Exposures 14
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 18-11-2013